Declension table of ?kartavyatva

Deva

NeuterSingularDualPlural
Nominativekartavyatvam kartavyatve kartavyatvāni
Vocativekartavyatva kartavyatve kartavyatvāni
Accusativekartavyatvam kartavyatve kartavyatvāni
Instrumentalkartavyatvena kartavyatvābhyām kartavyatvaiḥ
Dativekartavyatvāya kartavyatvābhyām kartavyatvebhyaḥ
Ablativekartavyatvāt kartavyatvābhyām kartavyatvebhyaḥ
Genitivekartavyatvasya kartavyatvayoḥ kartavyatvānām
Locativekartavyatve kartavyatvayoḥ kartavyatveṣu

Compound kartavyatva -

Adverb -kartavyatvam -kartavyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria