Declension table of ?kartṛsthakriyakā

Deva

FeminineSingularDualPlural
Nominativekartṛsthakriyakā kartṛsthakriyake kartṛsthakriyakāḥ
Vocativekartṛsthakriyake kartṛsthakriyake kartṛsthakriyakāḥ
Accusativekartṛsthakriyakām kartṛsthakriyake kartṛsthakriyakāḥ
Instrumentalkartṛsthakriyakayā kartṛsthakriyakābhyām kartṛsthakriyakābhiḥ
Dativekartṛsthakriyakāyai kartṛsthakriyakābhyām kartṛsthakriyakābhyaḥ
Ablativekartṛsthakriyakāyāḥ kartṛsthakriyakābhyām kartṛsthakriyakābhyaḥ
Genitivekartṛsthakriyakāyāḥ kartṛsthakriyakayoḥ kartṛsthakriyakāṇām
Locativekartṛsthakriyakāyām kartṛsthakriyakayoḥ kartṛsthakriyakāsu

Adverb -kartṛsthakriyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria