Declension table of ?kartṛsthabhāvakā

Deva

FeminineSingularDualPlural
Nominativekartṛsthabhāvakā kartṛsthabhāvake kartṛsthabhāvakāḥ
Vocativekartṛsthabhāvake kartṛsthabhāvake kartṛsthabhāvakāḥ
Accusativekartṛsthabhāvakām kartṛsthabhāvake kartṛsthabhāvakāḥ
Instrumentalkartṛsthabhāvakayā kartṛsthabhāvakābhyām kartṛsthabhāvakābhiḥ
Dativekartṛsthabhāvakāyai kartṛsthabhāvakābhyām kartṛsthabhāvakābhyaḥ
Ablativekartṛsthabhāvakāyāḥ kartṛsthabhāvakābhyām kartṛsthabhāvakābhyaḥ
Genitivekartṛsthabhāvakāyāḥ kartṛsthabhāvakayoḥ kartṛsthabhāvakānām
Locativekartṛsthabhāvakāyām kartṛsthabhāvakayoḥ kartṛsthabhāvakāsu

Adverb -kartṛsthabhāvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria