Declension table of ?kartṛsthabhāvaka

Deva

NeuterSingularDualPlural
Nominativekartṛsthabhāvakam kartṛsthabhāvake kartṛsthabhāvakāni
Vocativekartṛsthabhāvaka kartṛsthabhāvake kartṛsthabhāvakāni
Accusativekartṛsthabhāvakam kartṛsthabhāvake kartṛsthabhāvakāni
Instrumentalkartṛsthabhāvakena kartṛsthabhāvakābhyām kartṛsthabhāvakaiḥ
Dativekartṛsthabhāvakāya kartṛsthabhāvakābhyām kartṛsthabhāvakebhyaḥ
Ablativekartṛsthabhāvakāt kartṛsthabhāvakābhyām kartṛsthabhāvakebhyaḥ
Genitivekartṛsthabhāvakasya kartṛsthabhāvakayoḥ kartṛsthabhāvakānām
Locativekartṛsthabhāvake kartṛsthabhāvakayoḥ kartṛsthabhāvakeṣu

Compound kartṛsthabhāvaka -

Adverb -kartṛsthabhāvakam -kartṛsthabhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria