Declension table of ?kartṛgāmiṇī

Deva

FeminineSingularDualPlural
Nominativekartṛgāmiṇī kartṛgāmiṇyau kartṛgāmiṇyaḥ
Vocativekartṛgāmiṇi kartṛgāmiṇyau kartṛgāmiṇyaḥ
Accusativekartṛgāmiṇīm kartṛgāmiṇyau kartṛgāmiṇīḥ
Instrumentalkartṛgāmiṇyā kartṛgāmiṇībhyām kartṛgāmiṇībhiḥ
Dativekartṛgāmiṇyai kartṛgāmiṇībhyām kartṛgāmiṇībhyaḥ
Ablativekartṛgāmiṇyāḥ kartṛgāmiṇībhyām kartṛgāmiṇībhyaḥ
Genitivekartṛgāmiṇyāḥ kartṛgāmiṇyoḥ kartṛgāmiṇīnām
Locativekartṛgāmiṇyām kartṛgāmiṇyoḥ kartṛgāmiṇīṣu

Compound kartṛgāmiṇi - kartṛgāmiṇī -

Adverb -kartṛgāmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria