Declension table of ?kartṛbhūtā

Deva

FeminineSingularDualPlural
Nominativekartṛbhūtā kartṛbhūte kartṛbhūtāḥ
Vocativekartṛbhūte kartṛbhūte kartṛbhūtāḥ
Accusativekartṛbhūtām kartṛbhūte kartṛbhūtāḥ
Instrumentalkartṛbhūtayā kartṛbhūtābhyām kartṛbhūtābhiḥ
Dativekartṛbhūtāyai kartṛbhūtābhyām kartṛbhūtābhyaḥ
Ablativekartṛbhūtāyāḥ kartṛbhūtābhyām kartṛbhūtābhyaḥ
Genitivekartṛbhūtāyāḥ kartṛbhūtayoḥ kartṛbhūtānām
Locativekartṛbhūtāyām kartṛbhūtayoḥ kartṛbhūtāsu

Adverb -kartṛbhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria