Declension table of ?kartṛbhūta

Deva

NeuterSingularDualPlural
Nominativekartṛbhūtam kartṛbhūte kartṛbhūtāni
Vocativekartṛbhūta kartṛbhūte kartṛbhūtāni
Accusativekartṛbhūtam kartṛbhūte kartṛbhūtāni
Instrumentalkartṛbhūtena kartṛbhūtābhyām kartṛbhūtaiḥ
Dativekartṛbhūtāya kartṛbhūtābhyām kartṛbhūtebhyaḥ
Ablativekartṛbhūtāt kartṛbhūtābhyām kartṛbhūtebhyaḥ
Genitivekartṛbhūtasya kartṛbhūtayoḥ kartṛbhūtānām
Locativekartṛbhūte kartṛbhūtayoḥ kartṛbhūteṣu

Compound kartṛbhūta -

Adverb -kartṛbhūtam -kartṛbhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria