Declension table of ?karpūrastava

Deva

MasculineSingularDualPlural
Nominativekarpūrastavaḥ karpūrastavau karpūrastavāḥ
Vocativekarpūrastava karpūrastavau karpūrastavāḥ
Accusativekarpūrastavam karpūrastavau karpūrastavān
Instrumentalkarpūrastavena karpūrastavābhyām karpūrastavaiḥ karpūrastavebhiḥ
Dativekarpūrastavāya karpūrastavābhyām karpūrastavebhyaḥ
Ablativekarpūrastavāt karpūrastavābhyām karpūrastavebhyaḥ
Genitivekarpūrastavasya karpūrastavayoḥ karpūrastavānām
Locativekarpūrastave karpūrastavayoḥ karpūrastaveṣu

Compound karpūrastava -

Adverb -karpūrastavam -karpūrastavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria