Declension table of ?karmaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativekarmaśreṣṭhaḥ karmaśreṣṭhau karmaśreṣṭhāḥ
Vocativekarmaśreṣṭha karmaśreṣṭhau karmaśreṣṭhāḥ
Accusativekarmaśreṣṭham karmaśreṣṭhau karmaśreṣṭhān
Instrumentalkarmaśreṣṭhena karmaśreṣṭhābhyām karmaśreṣṭhaiḥ
Dativekarmaśreṣṭhāya karmaśreṣṭhābhyām karmaśreṣṭhebhyaḥ
Ablativekarmaśreṣṭhāt karmaśreṣṭhābhyām karmaśreṣṭhebhyaḥ
Genitivekarmaśreṣṭhasya karmaśreṣṭhayoḥ karmaśreṣṭhānām
Locativekarmaśreṣṭhe karmaśreṣṭhayoḥ karmaśreṣṭheṣu

Compound karmaśreṣṭha -

Adverb -karmaśreṣṭham -karmaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria