Declension table of ?karmaśataka

Deva

NeuterSingularDualPlural
Nominativekarmaśatakam karmaśatake karmaśatakāni
Vocativekarmaśataka karmaśatake karmaśatakāni
Accusativekarmaśatakam karmaśatake karmaśatakāni
Instrumentalkarmaśatakena karmaśatakābhyām karmaśatakaiḥ
Dativekarmaśatakāya karmaśatakābhyām karmaśatakebhyaḥ
Ablativekarmaśatakāt karmaśatakābhyām karmaśatakebhyaḥ
Genitivekarmaśatakasya karmaśatakayoḥ karmaśatakānām
Locativekarmaśatake karmaśatakayoḥ karmaśatakeṣu

Compound karmaśataka -

Adverb -karmaśatakam -karmaśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria