Declension table of ?karmavipākasaṅgraha

Deva

MasculineSingularDualPlural
Nominativekarmavipākasaṅgrahaḥ karmavipākasaṅgrahau karmavipākasaṅgrahāḥ
Vocativekarmavipākasaṅgraha karmavipākasaṅgrahau karmavipākasaṅgrahāḥ
Accusativekarmavipākasaṅgraham karmavipākasaṅgrahau karmavipākasaṅgrahān
Instrumentalkarmavipākasaṅgraheṇa karmavipākasaṅgrahābhyām karmavipākasaṅgrahaiḥ karmavipākasaṅgrahebhiḥ
Dativekarmavipākasaṅgrahāya karmavipākasaṅgrahābhyām karmavipākasaṅgrahebhyaḥ
Ablativekarmavipākasaṅgrahāt karmavipākasaṅgrahābhyām karmavipākasaṅgrahebhyaḥ
Genitivekarmavipākasaṅgrahasya karmavipākasaṅgrahayoḥ karmavipākasaṅgrahāṇām
Locativekarmavipākasaṅgrahe karmavipākasaṅgrahayoḥ karmavipākasaṅgraheṣu

Compound karmavipākasaṅgraha -

Adverb -karmavipākasaṅgraham -karmavipākasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria