Declension table of ?karmatattvapradīpikā

Deva

FeminineSingularDualPlural
Nominativekarmatattvapradīpikā karmatattvapradīpike karmatattvapradīpikāḥ
Vocativekarmatattvapradīpike karmatattvapradīpike karmatattvapradīpikāḥ
Accusativekarmatattvapradīpikām karmatattvapradīpike karmatattvapradīpikāḥ
Instrumentalkarmatattvapradīpikayā karmatattvapradīpikābhyām karmatattvapradīpikābhiḥ
Dativekarmatattvapradīpikāyai karmatattvapradīpikābhyām karmatattvapradīpikābhyaḥ
Ablativekarmatattvapradīpikāyāḥ karmatattvapradīpikābhyām karmatattvapradīpikābhyaḥ
Genitivekarmatattvapradīpikāyāḥ karmatattvapradīpikayoḥ karmatattvapradīpikānām
Locativekarmatattvapradīpikāyām karmatattvapradīpikayoḥ karmatattvapradīpikāsu

Adverb -karmatattvapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria