Declension table of ?karmasvaka

Deva

NeuterSingularDualPlural
Nominativekarmasvakam karmasvake karmasvakāni
Vocativekarmasvaka karmasvake karmasvakāni
Accusativekarmasvakam karmasvake karmasvakāni
Instrumentalkarmasvakena karmasvakābhyām karmasvakaiḥ
Dativekarmasvakāya karmasvakābhyām karmasvakebhyaḥ
Ablativekarmasvakāt karmasvakābhyām karmasvakebhyaḥ
Genitivekarmasvakasya karmasvakayoḥ karmasvakānām
Locativekarmasvake karmasvakayoḥ karmasvakeṣu

Compound karmasvaka -

Adverb -karmasvakam -karmasvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria