Declension table of ?karmasaṃvatsara

Deva

MasculineSingularDualPlural
Nominativekarmasaṃvatsaraḥ karmasaṃvatsarau karmasaṃvatsarāḥ
Vocativekarmasaṃvatsara karmasaṃvatsarau karmasaṃvatsarāḥ
Accusativekarmasaṃvatsaram karmasaṃvatsarau karmasaṃvatsarān
Instrumentalkarmasaṃvatsareṇa karmasaṃvatsarābhyām karmasaṃvatsaraiḥ karmasaṃvatsarebhiḥ
Dativekarmasaṃvatsarāya karmasaṃvatsarābhyām karmasaṃvatsarebhyaḥ
Ablativekarmasaṃvatsarāt karmasaṃvatsarābhyām karmasaṃvatsarebhyaḥ
Genitivekarmasaṃvatsarasya karmasaṃvatsarayoḥ karmasaṃvatsarāṇām
Locativekarmasaṃvatsare karmasaṃvatsarayoḥ karmasaṃvatsareṣu

Compound karmasaṃvatsara -

Adverb -karmasaṃvatsaram -karmasaṃvatsarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria