Declension table of ?karmaphalahetu_ā

Deva

FeminineSingularDualPlural
Nominativekarmaphalahetu_ā karmaphalahetu_e karmaphalahetu_āḥ
Vocativekarmaphalahetu_e karmaphalahetu_e karmaphalahetu_āḥ
Accusativekarmaphalahetu_ām karmaphalahetu_e karmaphalahetu_āḥ
Instrumentalkarmaphalahetu_ayā karmaphalahetu_ābhyām karmaphalahetu_ābhiḥ
Dativekarmaphalahetu_āyai karmaphalahetu_ābhyām karmaphalahetu_ābhyaḥ
Ablativekarmaphalahetu_āyāḥ karmaphalahetu_ābhyām karmaphalahetu_ābhyaḥ
Genitivekarmaphalahetu_āyāḥ karmaphalahetu_ayoḥ karmaphalahetu_ānām
Locativekarmaphalahetu_āyām karmaphalahetu_ayoḥ karmaphalahetu_āsu

Adverb -karmaphalahetu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria