Declension table of ?karmaphalahetu

Deva

NeuterSingularDualPlural
Nominativekarmaphalahetu karmaphalahetunī karmaphalahetūni
Vocativekarmaphalahetu karmaphalahetunī karmaphalahetūni
Accusativekarmaphalahetu karmaphalahetunī karmaphalahetūni
Instrumentalkarmaphalahetunā karmaphalahetubhyām karmaphalahetubhiḥ
Dativekarmaphalahetune karmaphalahetubhyām karmaphalahetubhyaḥ
Ablativekarmaphalahetunaḥ karmaphalahetubhyām karmaphalahetubhyaḥ
Genitivekarmaphalahetunaḥ karmaphalahetunoḥ karmaphalahetūnām
Locativekarmaphalahetuni karmaphalahetunoḥ karmaphalahetuṣu

Compound karmaphalahetu -

Adverb -karmaphalahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria