Declension table of ?karmapātaka

Deva

NeuterSingularDualPlural
Nominativekarmapātakam karmapātake karmapātakāni
Vocativekarmapātaka karmapātake karmapātakāni
Accusativekarmapātakam karmapātake karmapātakāni
Instrumentalkarmapātakena karmapātakābhyām karmapātakaiḥ
Dativekarmapātakāya karmapātakābhyām karmapātakebhyaḥ
Ablativekarmapātakāt karmapātakābhyām karmapātakebhyaḥ
Genitivekarmapātakasya karmapātakayoḥ karmapātakānām
Locativekarmapātake karmapātakayoḥ karmapātakeṣu

Compound karmapātaka -

Adverb -karmapātakam -karmapātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria