Declension table of ?karmanibandha

Deva

MasculineSingularDualPlural
Nominativekarmanibandhaḥ karmanibandhau karmanibandhāḥ
Vocativekarmanibandha karmanibandhau karmanibandhāḥ
Accusativekarmanibandham karmanibandhau karmanibandhān
Instrumentalkarmanibandhena karmanibandhābhyām karmanibandhaiḥ
Dativekarmanibandhāya karmanibandhābhyām karmanibandhebhyaḥ
Ablativekarmanibandhāt karmanibandhābhyām karmanibandhebhyaḥ
Genitivekarmanibandhasya karmanibandhayoḥ karmanibandhānām
Locativekarmanibandhe karmanibandhayoḥ karmanibandheṣu

Compound karmanibandha -

Adverb -karmanibandham -karmanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria