Declension table of ?karmaniṣṭha

Deva

NeuterSingularDualPlural
Nominativekarmaniṣṭham karmaniṣṭhe karmaniṣṭhāni
Vocativekarmaniṣṭha karmaniṣṭhe karmaniṣṭhāni
Accusativekarmaniṣṭham karmaniṣṭhe karmaniṣṭhāni
Instrumentalkarmaniṣṭhena karmaniṣṭhābhyām karmaniṣṭhaiḥ
Dativekarmaniṣṭhāya karmaniṣṭhābhyām karmaniṣṭhebhyaḥ
Ablativekarmaniṣṭhāt karmaniṣṭhābhyām karmaniṣṭhebhyaḥ
Genitivekarmaniṣṭhasya karmaniṣṭhayoḥ karmaniṣṭhānām
Locativekarmaniṣṭhe karmaniṣṭhayoḥ karmaniṣṭheṣu

Compound karmaniṣṭha -

Adverb -karmaniṣṭham -karmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria