Declension table of ?karmaniṣṭha

Deva

MasculineSingularDualPlural
Nominativekarmaniṣṭhaḥ karmaniṣṭhau karmaniṣṭhāḥ
Vocativekarmaniṣṭha karmaniṣṭhau karmaniṣṭhāḥ
Accusativekarmaniṣṭham karmaniṣṭhau karmaniṣṭhān
Instrumentalkarmaniṣṭhena karmaniṣṭhābhyām karmaniṣṭhaiḥ karmaniṣṭhebhiḥ
Dativekarmaniṣṭhāya karmaniṣṭhābhyām karmaniṣṭhebhyaḥ
Ablativekarmaniṣṭhāt karmaniṣṭhābhyām karmaniṣṭhebhyaḥ
Genitivekarmaniṣṭhasya karmaniṣṭhayoḥ karmaniṣṭhānām
Locativekarmaniṣṭhe karmaniṣṭhayoḥ karmaniṣṭheṣu

Compound karmaniṣṭha -

Adverb -karmaniṣṭham -karmaniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria