Declension table of ?karmanda

Deva

MasculineSingularDualPlural
Nominativekarmandaḥ karmandau karmandāḥ
Vocativekarmanda karmandau karmandāḥ
Accusativekarmandam karmandau karmandān
Instrumentalkarmandena karmandābhyām karmandaiḥ karmandebhiḥ
Dativekarmandāya karmandābhyām karmandebhyaḥ
Ablativekarmandāt karmandābhyām karmandebhyaḥ
Genitivekarmandasya karmandayoḥ karmandānām
Locativekarmande karmandayoḥ karmandeṣu

Compound karmanda -

Adverb -karmandam -karmandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria