Declension table of ?karmakriyākāṇḍa

Deva

NeuterSingularDualPlural
Nominativekarmakriyākāṇḍam karmakriyākāṇḍe karmakriyākāṇḍāni
Vocativekarmakriyākāṇḍa karmakriyākāṇḍe karmakriyākāṇḍāni
Accusativekarmakriyākāṇḍam karmakriyākāṇḍe karmakriyākāṇḍāni
Instrumentalkarmakriyākāṇḍena karmakriyākāṇḍābhyām karmakriyākāṇḍaiḥ
Dativekarmakriyākāṇḍāya karmakriyākāṇḍābhyām karmakriyākāṇḍebhyaḥ
Ablativekarmakriyākāṇḍāt karmakriyākāṇḍābhyām karmakriyākāṇḍebhyaḥ
Genitivekarmakriyākāṇḍasya karmakriyākāṇḍayoḥ karmakriyākāṇḍānām
Locativekarmakriyākāṇḍe karmakriyākāṇḍayoḥ karmakriyākāṇḍeṣu

Compound karmakriyākāṇḍa -

Adverb -karmakriyākāṇḍam -karmakriyākāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria