Declension table of ?karmakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativekarmakālanirṇayaḥ karmakālanirṇayau karmakālanirṇayāḥ
Vocativekarmakālanirṇaya karmakālanirṇayau karmakālanirṇayāḥ
Accusativekarmakālanirṇayam karmakālanirṇayau karmakālanirṇayān
Instrumentalkarmakālanirṇayena karmakālanirṇayābhyām karmakālanirṇayaiḥ karmakālanirṇayebhiḥ
Dativekarmakālanirṇayāya karmakālanirṇayābhyām karmakālanirṇayebhyaḥ
Ablativekarmakālanirṇayāt karmakālanirṇayābhyām karmakālanirṇayebhyaḥ
Genitivekarmakālanirṇayasya karmakālanirṇayayoḥ karmakālanirṇayānām
Locativekarmakālanirṇaye karmakālanirṇayayoḥ karmakālanirṇayeṣu

Compound karmakālanirṇaya -

Adverb -karmakālanirṇayam -karmakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria