Declension table of ?karmakṣaya

Deva

MasculineSingularDualPlural
Nominativekarmakṣayaḥ karmakṣayau karmakṣayāḥ
Vocativekarmakṣaya karmakṣayau karmakṣayāḥ
Accusativekarmakṣayam karmakṣayau karmakṣayān
Instrumentalkarmakṣayeṇa karmakṣayābhyām karmakṣayaiḥ karmakṣayebhiḥ
Dativekarmakṣayāya karmakṣayābhyām karmakṣayebhyaḥ
Ablativekarmakṣayāt karmakṣayābhyām karmakṣayebhyaḥ
Genitivekarmakṣayasya karmakṣayayoḥ karmakṣayāṇām
Locativekarmakṣaye karmakṣayayoḥ karmakṣayeṣu

Compound karmakṣaya -

Adverb -karmakṣayam -karmakṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria