Declension table of ?karmakṣama

Deva

MasculineSingularDualPlural
Nominativekarmakṣamaḥ karmakṣamau karmakṣamāḥ
Vocativekarmakṣama karmakṣamau karmakṣamāḥ
Accusativekarmakṣamam karmakṣamau karmakṣamān
Instrumentalkarmakṣameṇa karmakṣamābhyām karmakṣamaiḥ karmakṣamebhiḥ
Dativekarmakṣamāya karmakṣamābhyām karmakṣamebhyaḥ
Ablativekarmakṣamāt karmakṣamābhyām karmakṣamebhyaḥ
Genitivekarmakṣamasya karmakṣamayoḥ karmakṣamāṇām
Locativekarmakṣame karmakṣamayoḥ karmakṣameṣu

Compound karmakṣama -

Adverb -karmakṣamam -karmakṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria