Declension table of ?karmakṛtavat

Deva

MasculineSingularDualPlural
Nominativekarmakṛtavān karmakṛtavantau karmakṛtavantaḥ
Vocativekarmakṛtavan karmakṛtavantau karmakṛtavantaḥ
Accusativekarmakṛtavantam karmakṛtavantau karmakṛtavataḥ
Instrumentalkarmakṛtavatā karmakṛtavadbhyām karmakṛtavadbhiḥ
Dativekarmakṛtavate karmakṛtavadbhyām karmakṛtavadbhyaḥ
Ablativekarmakṛtavataḥ karmakṛtavadbhyām karmakṛtavadbhyaḥ
Genitivekarmakṛtavataḥ karmakṛtavatoḥ karmakṛtavatām
Locativekarmakṛtavati karmakṛtavatoḥ karmakṛtavatsu

Compound karmakṛtavat -

Adverb -karmakṛtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria