Declension table of ?karmajita

Deva

MasculineSingularDualPlural
Nominativekarmajitaḥ karmajitau karmajitāḥ
Vocativekarmajita karmajitau karmajitāḥ
Accusativekarmajitam karmajitau karmajitān
Instrumentalkarmajitena karmajitābhyām karmajitaiḥ
Dativekarmajitāya karmajitābhyām karmajitebhyaḥ
Ablativekarmajitāt karmajitābhyām karmajitebhyaḥ
Genitivekarmajitasya karmajitayoḥ karmajitānām
Locativekarmajite karmajitayoḥ karmajiteṣu

Compound karmajita -

Adverb -karmajitam -karmajitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria