Declension table of ?karmahetu

Deva

NeuterSingularDualPlural
Nominativekarmahetu karmahetunī karmahetūni
Vocativekarmahetu karmahetunī karmahetūni
Accusativekarmahetu karmahetunī karmahetūni
Instrumentalkarmahetunā karmahetubhyām karmahetubhiḥ
Dativekarmahetune karmahetubhyām karmahetubhyaḥ
Ablativekarmahetunaḥ karmahetubhyām karmahetubhyaḥ
Genitivekarmahetunaḥ karmahetunoḥ karmahetūnām
Locativekarmahetuni karmahetunoḥ karmahetuṣu

Compound karmahetu -

Adverb -karmahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria