Declension table of ?karmahasta

Deva

MasculineSingularDualPlural
Nominativekarmahastaḥ karmahastau karmahastāḥ
Vocativekarmahasta karmahastau karmahastāḥ
Accusativekarmahastam karmahastau karmahastān
Instrumentalkarmahastena karmahastābhyām karmahastaiḥ
Dativekarmahastāya karmahastābhyām karmahastebhyaḥ
Ablativekarmahastāt karmahastābhyām karmahastebhyaḥ
Genitivekarmahastasya karmahastayoḥ karmahastānām
Locativekarmahaste karmahastayoḥ karmahasteṣu

Compound karmahasta -

Adverb -karmahastam -karmahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria