Declension table of ?karmadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativekarmadhvaṃsaḥ karmadhvaṃsau karmadhvaṃsāḥ
Vocativekarmadhvaṃsa karmadhvaṃsau karmadhvaṃsāḥ
Accusativekarmadhvaṃsam karmadhvaṃsau karmadhvaṃsān
Instrumentalkarmadhvaṃsena karmadhvaṃsābhyām karmadhvaṃsaiḥ karmadhvaṃsebhiḥ
Dativekarmadhvaṃsāya karmadhvaṃsābhyām karmadhvaṃsebhyaḥ
Ablativekarmadhvaṃsāt karmadhvaṃsābhyām karmadhvaṃsebhyaḥ
Genitivekarmadhvaṃsasya karmadhvaṃsayoḥ karmadhvaṃsānām
Locativekarmadhvaṃse karmadhvaṃsayoḥ karmadhvaṃseṣu

Compound karmadhvaṃsa -

Adverb -karmadhvaṃsam -karmadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria