Declension table of ?karmadaṇḍa

Deva

MasculineSingularDualPlural
Nominativekarmadaṇḍaḥ karmadaṇḍau karmadaṇḍāḥ
Vocativekarmadaṇḍa karmadaṇḍau karmadaṇḍāḥ
Accusativekarmadaṇḍam karmadaṇḍau karmadaṇḍān
Instrumentalkarmadaṇḍena karmadaṇḍābhyām karmadaṇḍaiḥ karmadaṇḍebhiḥ
Dativekarmadaṇḍāya karmadaṇḍābhyām karmadaṇḍebhyaḥ
Ablativekarmadaṇḍāt karmadaṇḍābhyām karmadaṇḍebhyaḥ
Genitivekarmadaṇḍasya karmadaṇḍayoḥ karmadaṇḍānām
Locativekarmadaṇḍe karmadaṇḍayoḥ karmadaṇḍeṣu

Compound karmadaṇḍa -

Adverb -karmadaṇḍam -karmadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria