Declension table of ?karmacaṇḍāla

Deva

MasculineSingularDualPlural
Nominativekarmacaṇḍālaḥ karmacaṇḍālau karmacaṇḍālāḥ
Vocativekarmacaṇḍāla karmacaṇḍālau karmacaṇḍālāḥ
Accusativekarmacaṇḍālam karmacaṇḍālau karmacaṇḍālān
Instrumentalkarmacaṇḍālena karmacaṇḍālābhyām karmacaṇḍālaiḥ karmacaṇḍālebhiḥ
Dativekarmacaṇḍālāya karmacaṇḍālābhyām karmacaṇḍālebhyaḥ
Ablativekarmacaṇḍālāt karmacaṇḍālābhyām karmacaṇḍālebhyaḥ
Genitivekarmacaṇḍālasya karmacaṇḍālayoḥ karmacaṇḍālānām
Locativekarmacaṇḍāle karmacaṇḍālayoḥ karmacaṇḍāleṣu

Compound karmacaṇḍāla -

Adverb -karmacaṇḍālam -karmacaṇḍālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria