Declension table of ?karmabīja

Deva

NeuterSingularDualPlural
Nominativekarmabījam karmabīje karmabījāni
Vocativekarmabīja karmabīje karmabījāni
Accusativekarmabījam karmabīje karmabījāni
Instrumentalkarmabījena karmabījābhyām karmabījaiḥ
Dativekarmabījāya karmabījābhyām karmabījebhyaḥ
Ablativekarmabījāt karmabījābhyām karmabījebhyaḥ
Genitivekarmabījasya karmabījayoḥ karmabījānām
Locativekarmabīje karmabījayoḥ karmabījeṣu

Compound karmabīja -

Adverb -karmabījam -karmabījāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria