Declension table of ?karmabhūya

Deva

NeuterSingularDualPlural
Nominativekarmabhūyam karmabhūye karmabhūyāṇi
Vocativekarmabhūya karmabhūye karmabhūyāṇi
Accusativekarmabhūyam karmabhūye karmabhūyāṇi
Instrumentalkarmabhūyeṇa karmabhūyābhyām karmabhūyaiḥ
Dativekarmabhūyāya karmabhūyābhyām karmabhūyebhyaḥ
Ablativekarmabhūyāt karmabhūyābhyām karmabhūyebhyaḥ
Genitivekarmabhūyasya karmabhūyayoḥ karmabhūyāṇām
Locativekarmabhūye karmabhūyayoḥ karmabhūyeṣu

Compound karmabhūya -

Adverb -karmabhūyam -karmabhūyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria