Declension table of ?karmāravana

Deva

NeuterSingularDualPlural
Nominativekarmāravanam karmāravane karmāravanāni
Vocativekarmāravana karmāravane karmāravanāni
Accusativekarmāravanam karmāravane karmāravanāni
Instrumentalkarmāravanena karmāravanābhyām karmāravanaiḥ
Dativekarmāravanāya karmāravanābhyām karmāravanebhyaḥ
Ablativekarmāravanāt karmāravanābhyām karmāravanebhyaḥ
Genitivekarmāravanasya karmāravanayoḥ karmāravanānām
Locativekarmāravane karmāravanayoḥ karmāravaneṣu

Compound karmāravana -

Adverb -karmāravanam -karmāravanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria