Declension table of ?karmānurūpa

Deva

NeuterSingularDualPlural
Nominativekarmānurūpam karmānurūpe karmānurūpāṇi
Vocativekarmānurūpa karmānurūpe karmānurūpāṇi
Accusativekarmānurūpam karmānurūpe karmānurūpāṇi
Instrumentalkarmānurūpeṇa karmānurūpābhyām karmānurūpaiḥ
Dativekarmānurūpāya karmānurūpābhyām karmānurūpebhyaḥ
Ablativekarmānurūpāt karmānurūpābhyām karmānurūpebhyaḥ
Genitivekarmānurūpasya karmānurūpayoḥ karmānurūpāṇām
Locativekarmānurūpe karmānurūpayoḥ karmānurūpeṣu

Compound karmānurūpa -

Adverb -karmānurūpam -karmānurūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria