Declension table of ?karmānubandhin

Deva

NeuterSingularDualPlural
Nominativekarmānubandhi karmānubandhinī karmānubandhīni
Vocativekarmānubandhin karmānubandhi karmānubandhinī karmānubandhīni
Accusativekarmānubandhi karmānubandhinī karmānubandhīni
Instrumentalkarmānubandhinā karmānubandhibhyām karmānubandhibhiḥ
Dativekarmānubandhine karmānubandhibhyām karmānubandhibhyaḥ
Ablativekarmānubandhinaḥ karmānubandhibhyām karmānubandhibhyaḥ
Genitivekarmānubandhinaḥ karmānubandhinoḥ karmānubandhinām
Locativekarmānubandhini karmānubandhinoḥ karmānubandhiṣu

Compound karmānubandhi -

Adverb -karmānubandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria