Declension table of ?karmānubandha

Deva

MasculineSingularDualPlural
Nominativekarmānubandhaḥ karmānubandhau karmānubandhāḥ
Vocativekarmānubandha karmānubandhau karmānubandhāḥ
Accusativekarmānubandham karmānubandhau karmānubandhān
Instrumentalkarmānubandhena karmānubandhābhyām karmānubandhaiḥ karmānubandhebhiḥ
Dativekarmānubandhāya karmānubandhābhyām karmānubandhebhyaḥ
Ablativekarmānubandhāt karmānubandhābhyām karmānubandhebhyaḥ
Genitivekarmānubandhasya karmānubandhayoḥ karmānubandhānām
Locativekarmānubandhe karmānubandhayoḥ karmānubandheṣu

Compound karmānubandha -

Adverb -karmānubandham -karmānubandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria