Declension table of ?karmānuṣṭhāyinī

Deva

FeminineSingularDualPlural
Nominativekarmānuṣṭhāyinī karmānuṣṭhāyinyau karmānuṣṭhāyinyaḥ
Vocativekarmānuṣṭhāyini karmānuṣṭhāyinyau karmānuṣṭhāyinyaḥ
Accusativekarmānuṣṭhāyinīm karmānuṣṭhāyinyau karmānuṣṭhāyinīḥ
Instrumentalkarmānuṣṭhāyinyā karmānuṣṭhāyinībhyām karmānuṣṭhāyinībhiḥ
Dativekarmānuṣṭhāyinyai karmānuṣṭhāyinībhyām karmānuṣṭhāyinībhyaḥ
Ablativekarmānuṣṭhāyinyāḥ karmānuṣṭhāyinībhyām karmānuṣṭhāyinībhyaḥ
Genitivekarmānuṣṭhāyinyāḥ karmānuṣṭhāyinyoḥ karmānuṣṭhāyinīnām
Locativekarmānuṣṭhāyinyām karmānuṣṭhāyinyoḥ karmānuṣṭhāyinīṣu

Compound karmānuṣṭhāyini - karmānuṣṭhāyinī -

Adverb -karmānuṣṭhāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria