Declension table of ?karmāntika

Deva

NeuterSingularDualPlural
Nominativekarmāntikam karmāntike karmāntikāni
Vocativekarmāntika karmāntike karmāntikāni
Accusativekarmāntikam karmāntike karmāntikāni
Instrumentalkarmāntikena karmāntikābhyām karmāntikaiḥ
Dativekarmāntikāya karmāntikābhyām karmāntikebhyaḥ
Ablativekarmāntikāt karmāntikābhyām karmāntikebhyaḥ
Genitivekarmāntikasya karmāntikayoḥ karmāntikānām
Locativekarmāntike karmāntikayoḥ karmāntikeṣu

Compound karmāntika -

Adverb -karmāntikam -karmāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria