Declension table of ?karmāntara

Deva

NeuterSingularDualPlural
Nominativekarmāntaram karmāntare karmāntarāṇi
Vocativekarmāntara karmāntare karmāntarāṇi
Accusativekarmāntaram karmāntare karmāntarāṇi
Instrumentalkarmāntareṇa karmāntarābhyām karmāntaraiḥ
Dativekarmāntarāya karmāntarābhyām karmāntarebhyaḥ
Ablativekarmāntarāt karmāntarābhyām karmāntarebhyaḥ
Genitivekarmāntarasya karmāntarayoḥ karmāntarāṇām
Locativekarmāntare karmāntarayoḥ karmāntareṣu

Compound karmāntara -

Adverb -karmāntaram -karmāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria