Declension table of ?karmākṣama

Deva

MasculineSingularDualPlural
Nominativekarmākṣamaḥ karmākṣamau karmākṣamāḥ
Vocativekarmākṣama karmākṣamau karmākṣamāḥ
Accusativekarmākṣamam karmākṣamau karmākṣamān
Instrumentalkarmākṣameṇa karmākṣamābhyām karmākṣamaiḥ karmākṣamebhiḥ
Dativekarmākṣamāya karmākṣamābhyām karmākṣamebhyaḥ
Ablativekarmākṣamāt karmākṣamābhyām karmākṣamebhyaḥ
Genitivekarmākṣamasya karmākṣamayoḥ karmākṣamāṇām
Locativekarmākṣame karmākṣamayoḥ karmākṣameṣu

Compound karmākṣama -

Adverb -karmākṣamam -karmākṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria