Declension table of ?karmāṅga

Deva

NeuterSingularDualPlural
Nominativekarmāṅgam karmāṅge karmāṅgāṇi
Vocativekarmāṅga karmāṅge karmāṅgāṇi
Accusativekarmāṅgam karmāṅge karmāṅgāṇi
Instrumentalkarmāṅgeṇa karmāṅgābhyām karmāṅgaiḥ
Dativekarmāṅgāya karmāṅgābhyām karmāṅgebhyaḥ
Ablativekarmāṅgāt karmāṅgābhyām karmāṅgebhyaḥ
Genitivekarmāṅgasya karmāṅgayoḥ karmāṅgāṇām
Locativekarmāṅge karmāṅgayoḥ karmāṅgeṣu

Compound karmāṅga -

Adverb -karmāṅgam -karmāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria