Declension table of ?karmābhidhāyin

Deva

NeuterSingularDualPlural
Nominativekarmābhidhāyi karmābhidhāyinī karmābhidhāyīni
Vocativekarmābhidhāyin karmābhidhāyi karmābhidhāyinī karmābhidhāyīni
Accusativekarmābhidhāyi karmābhidhāyinī karmābhidhāyīni
Instrumentalkarmābhidhāyinā karmābhidhāyibhyām karmābhidhāyibhiḥ
Dativekarmābhidhāyine karmābhidhāyibhyām karmābhidhāyibhyaḥ
Ablativekarmābhidhāyinaḥ karmābhidhāyibhyām karmābhidhāyibhyaḥ
Genitivekarmābhidhāyinaḥ karmābhidhāyinoḥ karmābhidhāyinām
Locativekarmābhidhāyini karmābhidhāyinoḥ karmābhidhāyiṣu

Compound karmābhidhāyi -

Adverb -karmābhidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria