Declension table of ?karmābhidhāyin

Deva

MasculineSingularDualPlural
Nominativekarmābhidhāyī karmābhidhāyinau karmābhidhāyinaḥ
Vocativekarmābhidhāyin karmābhidhāyinau karmābhidhāyinaḥ
Accusativekarmābhidhāyinam karmābhidhāyinau karmābhidhāyinaḥ
Instrumentalkarmābhidhāyinā karmābhidhāyibhyām karmābhidhāyibhiḥ
Dativekarmābhidhāyine karmābhidhāyibhyām karmābhidhāyibhyaḥ
Ablativekarmābhidhāyinaḥ karmābhidhāyibhyām karmābhidhāyibhyaḥ
Genitivekarmābhidhāyinaḥ karmābhidhāyinoḥ karmābhidhāyinām
Locativekarmābhidhāyini karmābhidhāyinoḥ karmābhidhāyiṣu

Compound karmābhidhāyi -

Adverb -karmābhidhāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria