Declension table of ?karmābhidhāyaka

Deva

NeuterSingularDualPlural
Nominativekarmābhidhāyakam karmābhidhāyake karmābhidhāyakāni
Vocativekarmābhidhāyaka karmābhidhāyake karmābhidhāyakāni
Accusativekarmābhidhāyakam karmābhidhāyake karmābhidhāyakāni
Instrumentalkarmābhidhāyakena karmābhidhāyakābhyām karmābhidhāyakaiḥ
Dativekarmābhidhāyakāya karmābhidhāyakābhyām karmābhidhāyakebhyaḥ
Ablativekarmābhidhāyakāt karmābhidhāyakābhyām karmābhidhāyakebhyaḥ
Genitivekarmābhidhāyakasya karmābhidhāyakayoḥ karmābhidhāyakānām
Locativekarmābhidhāyake karmābhidhāyakayoḥ karmābhidhāyakeṣu

Compound karmābhidhāyaka -

Adverb -karmābhidhāyakam -karmābhidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria