Declension table of ?karmābhidhāyaka

Deva

MasculineSingularDualPlural
Nominativekarmābhidhāyakaḥ karmābhidhāyakau karmābhidhāyakāḥ
Vocativekarmābhidhāyaka karmābhidhāyakau karmābhidhāyakāḥ
Accusativekarmābhidhāyakam karmābhidhāyakau karmābhidhāyakān
Instrumentalkarmābhidhāyakena karmābhidhāyakābhyām karmābhidhāyakaiḥ karmābhidhāyakebhiḥ
Dativekarmābhidhāyakāya karmābhidhāyakābhyām karmābhidhāyakebhyaḥ
Ablativekarmābhidhāyakāt karmābhidhāyakābhyām karmābhidhāyakebhyaḥ
Genitivekarmābhidhāyakasya karmābhidhāyakayoḥ karmābhidhāyakānām
Locativekarmābhidhāyake karmābhidhāyakayoḥ karmābhidhāyakeṣu

Compound karmābhidhāyaka -

Adverb -karmābhidhāyakam -karmābhidhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria