Declension table of ?karmaṇyakṛt

Deva

NeuterSingularDualPlural
Nominativekarmaṇyakṛt karmaṇyakṛtī karmaṇyakṛnti
Vocativekarmaṇyakṛt karmaṇyakṛtī karmaṇyakṛnti
Accusativekarmaṇyakṛt karmaṇyakṛtī karmaṇyakṛnti
Instrumentalkarmaṇyakṛtā karmaṇyakṛdbhyām karmaṇyakṛdbhiḥ
Dativekarmaṇyakṛte karmaṇyakṛdbhyām karmaṇyakṛdbhyaḥ
Ablativekarmaṇyakṛtaḥ karmaṇyakṛdbhyām karmaṇyakṛdbhyaḥ
Genitivekarmaṇyakṛtaḥ karmaṇyakṛtoḥ karmaṇyakṛtām
Locativekarmaṇyakṛti karmaṇyakṛtoḥ karmaṇyakṛtsu

Compound karmaṇyakṛt -

Adverb -karmaṇyakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria