Declension table of ?karmaṇyabhujā

Deva

FeminineSingularDualPlural
Nominativekarmaṇyabhujā karmaṇyabhuje karmaṇyabhujāḥ
Vocativekarmaṇyabhuje karmaṇyabhuje karmaṇyabhujāḥ
Accusativekarmaṇyabhujām karmaṇyabhuje karmaṇyabhujāḥ
Instrumentalkarmaṇyabhujayā karmaṇyabhujābhyām karmaṇyabhujābhiḥ
Dativekarmaṇyabhujāyai karmaṇyabhujābhyām karmaṇyabhujābhyaḥ
Ablativekarmaṇyabhujāyāḥ karmaṇyabhujābhyām karmaṇyabhujābhyaḥ
Genitivekarmaṇyabhujāyāḥ karmaṇyabhujayoḥ karmaṇyabhujānām
Locativekarmaṇyabhujāyām karmaṇyabhujayoḥ karmaṇyabhujāsu

Adverb -karmaṇyabhujam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria