Declension table of ?karkoṭakaviṣa

Deva

NeuterSingularDualPlural
Nominativekarkoṭakaviṣam karkoṭakaviṣe karkoṭakaviṣāṇi
Vocativekarkoṭakaviṣa karkoṭakaviṣe karkoṭakaviṣāṇi
Accusativekarkoṭakaviṣam karkoṭakaviṣe karkoṭakaviṣāṇi
Instrumentalkarkoṭakaviṣeṇa karkoṭakaviṣābhyām karkoṭakaviṣaiḥ
Dativekarkoṭakaviṣāya karkoṭakaviṣābhyām karkoṭakaviṣebhyaḥ
Ablativekarkoṭakaviṣāt karkoṭakaviṣābhyām karkoṭakaviṣebhyaḥ
Genitivekarkoṭakaviṣasya karkoṭakaviṣayoḥ karkoṭakaviṣāṇām
Locativekarkoṭakaviṣe karkoṭakaviṣayoḥ karkoṭakaviṣeṣu

Compound karkoṭakaviṣa -

Adverb -karkoṭakaviṣam -karkoṭakaviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria